A Guide to Real DIWALI | Traditional Practices with Srinivasa Jammalamadka & Vijaya Vishwanathan

2 months ago
3

With Virat Kohli teaching Indians how to celebrate Diwali to FabIndia redefining Diwali, to the Govt of India banning firecrackers as a non-essential feature of the festival, the essence of one of the most important Hindu festivals stands distorted. What is Diwali? What does the shastra-s tell us about this important festival? How should one celebrate it? Vijaya Viswanathan, in conversation with the learned Vedic scholar Srinivasa Jammalamadka, discusses the above questions & more.

Sloka while stirring apamarga patra - part of abhyanga snana on Naraka chaturdasi

1. सीतालोष्टसमायुक्त सकंटकदलान्वित। हर पापमपामार्ग भ्राम्यमाणः पुनःपुनः॥
sītāloṣṭasamāyukta sakaṃṭakadalānvita| hara pāpamapāmārga bhrāmyamāṇaḥ punaḥpunaḥ||

Kartika snanam - sloka prior to snanam while arghyam

2. नमः कमलनाभाय नमस्ते जलशायिने। नमस्तेऽस्तु हृषीकेश गृहाणार्घ्यं नमोऽस्तु ते॥
namaḥ kamalanābhāya namaste jalaśāyine| namaste'stu hṛṣīkeśa gṛhāṇārghyaṃ namo'stu te||

Kartika snanam - slokas while doing snanam

3. कार्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्दन। प्रीत्यर्थं तव देवेश दामोदर मया सह॥
ध्यात्वाऽहं त्वां च देवेश जलेऽस्मिन् स्नातुमुद्यतः। तव प्रसादात्पापं मे दामोदर विनश्यतु॥
kārtike'haṃ kariṣyāmi prātaḥsnānaṃ janārdana| prītyarthaṃ tava deveśa dāmodara mayā saha||
dhyātvā'haṃ tvāṃ ca deveśa jale'smin snātumudyataḥ| tava prasādātpāpaṃ me dāmodara vinaśyatu||

Kartika snanam - slokas after snanam - part of 2 arghyas

4. नित्ये नैमित्तिके कृष्ण कार्तिके पापनाशने। गृहाणार्घ्यं मया दत्तं राधया सहितो हरे। व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम। गृहाणार्घ्यं मया दत्तं राधया सहितो हरे॥
nitye naimittike kṛṣṇa kārtike pāpanāśane| gṛhāṇārghyaṃ mayā dattaṃ rādhayā sahito hare| vratinaḥ kārtike māsi snātasya vidhivanmama| gṛhāṇārghyaṃ mayā dattaṃ rādhayā sahito hare||

Yamatarpanam/yamavandana sloka - facing towards south

5. यमाय(1) धर्मराजाय(2) मृत्यवे(3) च् अंतकाय(4) च। वैवस्वताय(5) कालाय(6) सर्वभूतक्षयाय(7) च॥ औदुंबराय(8) धर्माय(9) नीलाय(10) परमेष्ठिने(11)। महोदराय(12) चित्राय(13) चित्रगुप्ताय(14) ते नमः॥
yamāya(1) dharmarājāya(2) mṛtyave(3) c aṃtakāya(4) ca| vaivasvatāya(5) kālāya(6) sarvabhūtakṣayāya(7) ca|| auduṃbarāya(8) dharmāya(9) nīlāya(10) parameṣṭhine(11)| mahodarāya(12) citrāya(13) citraguptāya(14) te namaḥ||

Ulka Dana sloka - to be chanted while doing ulka danam

6. अग्निदग्धाश्च ये जीवाः येऽप्यदग्धाः कुले मम॥ उज्ज्वलज्ज्योतिषा दग्धाः ते यांतु परमां गतिम्। यमलोकं परित्यज्य आगता ये महालये॥ उज्ज्वलज्ज्योतिषा वर्त्म प्रपश्यंतु व्रजंतु ते॥
agnidagdhāśca ye jīvāḥ ye'pyadagdhāḥ kule mama|| ujjvalajjyotiṣā dagdhāḥ te yāṃtu paramāṃ gatim| yamalokaṃ parityajya āgatā ye mahālaye|| ujjvalajjyotiṣā vartma prapaśyaṃtu vrajaṃtu te||

To support Infinity Foundation’s projects including the continuation of such episodes and the research we do:
इनफिनिटी फ़ौंडेशन की परियोजनाओं को अनुदान देने के लिए व इस प्रकार के एपिसोड और हमारे द्वारा किये जाने वाले शोध को जारी रखने के लिए: http://infinityfoundation.com/donate-2/

To Subscribe to Rajiv Malhotra Official:
राजीव मल्होत्रा ऑफिसियल की सदस्यता लेने के लिए:

/ @rajivmalhotraofficial

Join Rajiv's discussion (राजीव की चर्चा से जुडें): https://groups.google.com/d/forum/inf...

Listen to the Kurukshetra podcast! Available on:
iTunes: https://podcasts.apple.com/us/podcast...
Google Podcasts: https://www.google.com/podcasts?feed=...
Anchor: https://anchor.fm/kurukshetra
Spotify: https://open.spotify.com/show/1Epfjld...

Loading comments...