Bhimrupi Maharudra Stotra | Maruti Stotra in Marathi with Lyrics | मारुती स्तोत्र

8 months ago
118

Sandhyakalche shlok | Ram Raksha | Maruti Stotra | Navgrah stotra | Shani mantra | Hanuman Chalisa | Hanuman Stuti | Navagraha stotra | stotram | shani mantra | Hanuman stotra | Bhimrupi maharudra | I Bhakti | HIndi | Marathi | Mantra | Shloka | live | India | katha | Bhaktisudha | Haripath | Hanuman chalisa | Swami samarth songs | शनिवार I Saturday I Hanuman Stuti
🔴 Live: #bhakti #bhajan #bhaktisong #hanuman #hanumanamritwani2023 #hanumangatha2023 #hanumanji #hanumanchalisa #chalisa #pawanputra #shanidev #maruti #marutistotra

Sakalche shlok with Lyrics | Morning Prayers | Ram Raksha Maruti Stotra Navgrah stotra I Bhaktisudha I सकाळचे श्लोक | शनिवार In Saturday I saturday
| शनी अमावस्या विशेष | श्री शनि मंत्र 108 जप | Most Powerful Shani shloka 108 times | Shani dev mantra jaap | shani dev | Shanidev songs | shanidev jap | sadesati | shani mantra | shani shlok | Shani jayanti | shani songs | shanidev aarti | shanidev mantra jaap | shanidev jaap 108 baar | 108 bar | 108 jaap | 108 jap | 108 times | Saturday | shanivar I Bhakti I Jay Jay I Mantra I Deshi I India I Marathi I Swami Samarath I Mantras I Mahalaxmi I
Listen to and chant along peaceful, powerful Shlokas & prayers, Shri suktam, Ganapati Stotra, Mahalaxmi Stotra, Renuka Ashtak, Ambe ek kari, Tarak Mantra Swami Samarth, Shri Ram Raksha, Shri Maruti Stotra (Bhimrupi Maharudra), Pasaydan (World Peace Prayer)

मारुती स्तोत्र
भीमरूपी महारुद्रा, वज्रहनुमान मारुती |
वनारी अंजनीसूता रामदूता प्रभंजना ||१||

महाबळी प्राणदाता, सकळां उठवी बळें |
सौख्यकारी दुःखहारी, दुत वैष्णव गायका ||२||

दीनानाथा हरीरूपा, सुंदरा जगदांतरा |
पाताळदेवताहंता, भव्यसिंदूरलेपना ||३||

लोकनाथा जगन्नाथा, प्राणनाथा पुरातना |
पुण्यवंता पुण्यशीला, पावना परितोषका ||४||

ध्वजांगे उचली बाहो, आवेशें लोटला पुढें |
काळाग्नी काळरुद्राग्नी, देखतां कांपती भयें ||५||

ब्रह्मांडे माईलें नेणों, आवळे दंतपंगती |
नेत्राग्नीं चालिल्या ज्वाळा, भ्रुकुटी ताठिल्या बळें ||६||

पुच्छ ते मुरडिले माथा, किरीटी कुंडले बरीं |
सुवर्ण कटी कांसोटी, घंटा किंकिणी नागरा ||७||

ठकारे पर्वता ऐसा, नेटका सडपातळू |
चपळांग पाहतां मोठे, महाविद्युल्लतेपरी ||८||

कोटिच्या कोटि उड्डाणें, झेपावे उत्तरेकडे |
मंद्राद्रीसारिखा द्रोणू, क्रोधें उत्पाटिला बळें ||९||

आणिला मागुतीं नेला, आला गेला मनोगती |
मनासी टाकिलें मागें, गतीसी तुळणा नसे ||१०||

अणुपासोनि ब्रह्मांडाएवढा होत जातसे |
तयासी तुळणा कोठे, मेरू मंदार धाकुटे ||११||

ब्रह्मांडाभोवतें वेढें, वज्रपुच्छें करू शकें |
तयासी तुळणा कैची, ब्रह्मांडी पाहता नसे ||१२||

आरक्त देखिलें डोळा, ग्रासिलें सूर्यमंडळा |
वाढतां वाढतां वाढें, भेदिलें शून्यमंडळा ||१३||

धनधान्य पशूवृद्धि, पुत्रपौत्र समग्रही |
पावती रूपविद्यादी, स्तोत्रपाठें करूनियां ||१४||

भूतप्रेतसमंधादी, रोगव्याधी समस्तही |
नासती तूटती चिंता, आनंदे भीमदर्शनें ||१५||

हे धरा पंधरा श्लोकी, लाभली शोभली बरी |
दृढदेहो निसंदेहो, संख्या चन्द्रकळागुणें ||१६||

रामदासी अग्रगण्यू, कपिकुळासि मंडणू |
रामरूपी अंतरात्मा, दर्शनें दोष नासती ||१७||

॥ इति श्रीरामदासकृतं संकटनिरसनं मारुतिस्तोत्रं संपूर्णम् ।।

॥ Mārutī Stotra ॥
BhīmaRūpi MahāRudrā Vajra Hanumān Mārutī ।
Vanārī AnjanīSūtā Rāmadūtā Prabhanjanā ॥1॥
Mahābalī Prānadātā Sakalā Uthavī Bale ।
SaukhyaKārī Dukkhahārī Dūta Vaishnava gāyakā ॥2॥
Dīnānāthā HarīRūpā Sundarā Jagadantarā ।
Pātāladevatāhantā bhavyasīndūralepanā ॥3॥
Lokanāthā jagannāthā prānanāthā Purātanā ।
Punyavantā punyashīlā Pāvanā Paritoshakā ॥4॥
Dhwajāgre uchalī baho aweshe Lotalā Pudhe ।
Kālāgni Kāla Rudrāgni Dekhatā Kāpati Bhaye ॥5॥
Bhramānde māilī neno āwale dantapangatī ।
Netrāgnī chālilyā jwālā bhrukutī tātthilyā bale ॥6॥
Puccha te muradile māthā kirītī Kundale Barī ।
Suvarna kati kāsotī ghantā kinkinī Nāgarā ॥7॥
Thakāre parvatā aisā netakā sadapātalu ।
Chapalānga pāhatā mothe mahāvidyullateparī ॥8॥
KotiChya koti uddāne jhepāve uttarekade ।
Mandrādrīsārakha dronu krodhe utpatilā bale ॥9॥
ānilā māgūtī nelā ālā Gelā manogatī ।
Manāsī takile māge gatīsī tulanī nase ॥10॥
Anūpāsoni Brahmāndāevadhā hota jātase ।
Tayāsi tulanā kothe meru māndār dhākute ॥11॥
Brahmāndabhovate veddhe vajrapucche karu shake ।
Tayāsi tulanā kaichi Brahmāndi pāhatā nase ॥12॥
ārakta dekhile dola grāsile Suryamandalā ।
Wādhatā wādhatā wādhe bhedile shūnyaMandalā ॥13॥
Dhanadhānya pashuvruddhi putrapautra samagrahī ।
Pāvatī rūpavidyādi stotrapāthe karuniya ॥14॥
Bhūtapretasamandhādi rogavyādhi samastahī ।
Nāsatī tutatī chintā ānande Bhīmadarshane ॥15॥
He dhara pandharā shlokī lābhalī shobhalī barī ।
Drudhadeho nisandeho sankhyā chandrakalā gune ॥16॥
Rāmadāsī agraganyū kapiKulasī mandanu ।
Rāmarūpī antarātma darshane dhosha nāsati ॥17॥
॥Iti Shri Rāmdāskrutam sankatanirasanam Māruti Stotram Sampurnam ॥
॥ Shri Sītarāmchandrārpanamastu ॥

Om Hymn Worship

Loading comments...