Get the Hidden & Secret Keys of Happy Life

1 year ago
25

Ath Argala Stotram :-
॥ ōṁ asya śrī argalāstōtramahāmantrasya viṣṇurr̥ṣiḥ, anuṣṭup chandaḥ, śrī mahālakṣmīrdēvatā, śrī jagadambāprītayē saptaśatīpāṭhāṅgatvēna japē viniyōgaḥ |

Jaya ṭvam ḍevi Cāmunndde Jaya Bhū-ṭāpa-ḥārinni |
Jaya Sarva-ġate ḍevi k͟hālarātri ṇamostu ṭe ||1||

Jayantī ṃanggalā k͟hālī Bhadrakālī k͟hapālinī |
ḍurgā ṣivā k͟hssamā ḍhātrī Svāhā Svadhā ṇamostu ṭe ||2||

madhukaiṭabhavidrāvi vidhātr̥varadē namaḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 3 ||

mahiṣāsuranirṇāśi bhaktānāṁ sukhadē namaḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 4 ||

raktabījavadhē dēvi caṇḍamuṇḍavināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 5 ||

śumbhasya vai niśumbhasya dhūmrākṣasya ca mardini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 6 ||

vanditāṅghriyugē dēvi sarvasaubhāgyadāyini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 7 ||

acintyarūpacaritē sarvaśatruvināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 8 ||

natēbhyaḥ sarvadā bhaktyā caṇḍikē duritāpahē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 9 ||

stuvadbhyō bhaktipūrvaṁ tvāṁ caṇḍikē vyādhināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 10 ||

caṇḍikē satataṁ yē tvāmarcayantīha bhaktitaḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 11 ||

dēhi saubhāgyamārōgyaṁ dēhi mē paramaṁ sukham |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 12 ||

vidhēhi dviṣatāṁ nāśaṁ vidhēhi balamuccakaiḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 13 ||

vidhēhi dēvi kalyāṇaṁ vidhēhi paramāṁ śriyam |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 14 ||

surāsuraśirōratnanighr̥ṣṭacaraṇē:’mbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 15 ||

vidyāvantaṁ yaśasvantaṁ lakṣmīvantaṁ janaṁ kuru |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 16 ||

pracaṇḍadaityadarpaghnē caṇḍikē praṇatāya mē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 17 ||

caturbhujē caturvaktrasaṁstutē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 18 ||

kr̥ṣṇēna saṁstutē dēvi śaśvadbhaktyā sadāmbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 19 ||

himācalasutānāthasaṁstutē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 20 ||

indrāṇīpatisadbhāvapūjitē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 21 ||

dēvi pracaṇḍadōrdaṇḍadaityadarpavināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 22 ||

dēvi bhaktajanōddāmadattānandōdayē:’mbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 23 ||

patnīṁ manōramāṁ dēhi manōvr̥ttānusāriṇīm |
tāriṇīṁ durgasaṁsārasāgarasya kulōdbhavām || 24 ||

idaṁ stōtram paṭhitvā tu mahāstōtram paṭhēnnaraḥ |
sa tu saptaśatīsaṅkhyāvaramāpnōti sampadām || 25 ||

iti śrīmārkaṇḍēyapurāṇē argalā stōtram | ॥

Argala Stotram is the most famous prayer of Goddess Shakti (Durga). It has a twenty-six Verse. In Argala Stotram, Goddess’s devotees ask her to bless us with the charm to be a great personality, winning attitude, eternal fame, spiritual growth, and all the happiness.
Reciting this Stotram would bring a lot of Money, Wealth, Success & Abundance in your life.
This Stotra can help to increase your Business. So it is Highly Recommended for those who are suffering from losses in Business.
Devi Argala Stotram also provides Healthy & Fit Body, Fitness with a Clever Mind.
You can also achieve Victory in all areas of life.
Reciting Argala Stotram would keep all the Negativity and evils away from your aura & life.
If you will recite this Stotram regularly, Goddess Durga blesses you with Huge Successes always.
Commonly, Argala Stotram is interpreted as the Praise to Goddess Durga but with deep study and learning, you can also find many hidden and secret keys of happy living in each verse. Here, We are sharing with you some of the secret keys of Argala Stotram.

#devotional #devotion #mantra

Loading comments...